अध्याय १ (श्लोक ७-१२ )

श्रीमद्भगवद्गीता

अथ प्रथमोऽध्यायः

 

 

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ।।७।।

 

शब्दार्थ—  अस्माकम् – हाम्रो, तु – त, विशिष्टा – मुख्य, ये – जो, तान् – उनीहरूलाई, निबोध – जान्नुहोस् । द्विजोत्तम (द्विज+उत्तम) – द्विज श्रेष्ठ, नायकाः – नायकहरू, मम – मेरा, सैन्यस्य – सेनाको, सञ्ज्ञार्थं – जानकारीको लागि, तान् – उनीहरूलाई, ब्रवीमि – भन्दछु, ते – हजुरलाई ।

 

अन्वय—   हे द्विजोत्तम ! अस्माकम् तु ये विशिष्टाः मम सैन्यस्य नायकाः तान् निबोध । तान् सञ्ज्ञार्थं ते ब्रवीमि ।

 

भावार्थ—   हे द्विजश्रेष्ठ ! हाम्रो पक्षका जोजो प्रमुख सेनानीहरू छन् उनीहरूलाई पनि हजुर चिनिराख्नुहोस् । म हजुरको जानकारीका लागि मेरो सेनाका सेनापतिहरूको जानकारी दिन्छु ।

 

 

भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ।।८।।

 

शब्दार्थ—   भवान् – हजुर, भीष्मः – भीष्म, च – र, कर्णः – कर्ण, च – अनि, कृपः – कृपाचार्य, च – तथा, समितिञ्जयः – सङ्ग्रामविजयी, अश्वत्थामा – अश्वत्थामा, विकर्णः – विकर्ण, च – र, सौमदत्तिः – सोमदत्तको छोरो, तथा – त्यस्तै, एव – नै, च – पनि ।

 

अन्वय—   भवान् भीष्मः च, कर्णः च, समितिञ्जयः कृपः च, अश्वत्थामा, विकर्णः च, तथा एव सौमदत्तिः च ।

 

भावार्थ—  हजुर स्वयम्, पितामह भीष्म, कर्ण अनि समरविजयी कृपाचार्य, त्यस्तै अश्वत्थामा, विकर्ण अनि सोमदत्तको छोरो भूरिश्रवा पनि छन् ।

 

अन्ये च बहवः शूराः मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ।।९।।    

 

 

शब्दार्थ—  अन्ये – अरु, च – पनि, बहवः – धेरै, शूराः – शूरवीर, मत्–अर्थे – मेरा लागि, त्यक्त–जीविताः – जीवन त्याग्न सक्ने, नाना–शस्त्र–प्रहरणाः – अनेक प्रकारका शस्त्र चलाउन जान्ने, सर्वे – सबै, युद्ध–विशारदाः – युद्धकलामा निपुण ।

 

अन्वय—  अन्ये बहवः शूराः, मदर्थे त्यक्तजीविताः, नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः च (सन्ति) ।

 

भावार्थ—   यसका अतिरिक्त अरु पनि धेरै शूरवीरहरू; जो विभिन्न शस्त्रअस्त्र चलाउन सिपालु, सबै प्रकारका युद्धकलामा निपुण अनि मेरा लागि आफ्नो जीवन समर्पण गर्न पनि तयार   छन् ।

 

 

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।

पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ।।१०।। 

 

शब्दार्थ—   अपर्याप्तम्– अपर्याप्त, तद् – त्यो, अस्माकम् – हाम्रो, बलम् – सेना, भीष्म–अभिरक्षितम् – भीष्मद्वारा संरक्षित, पर्याप्तम् – पर्याप्त, तु – परन्तु, इदम् – यो, एतेषाम् – यिनीहरूको, बलम् – सेना, भीम–अभिरक्षितम् – भीमसेनद्वारा संरक्षित ।

 

अन्वय—  अस्माकं भीष्म–अभिरक्षितं तद् बलम् अपर्याप्तम्, एतेषां तु भीम–अभिरक्षितम् इदं बलं पर्याप्तम् ।

 

भावार्थ—   हाम्रो भीष्म पितामहद्वारा संरक्षित यो सेना असीमित वा विशाल छ तर भीमद्वारा अभिरक्षित त्यो पाण्डवसेना सीमित छ, धेरै सानो छ ।

 

 

अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ।।११।। 

 

 शब्दार्थ—  अयनेषु – अगाडि, च – र, सर्वेषु – सबै, यथा–भागम् – आ–आफ्नो स्थान, अवस्थिताः – रहँदै, भीष्मम् – भीष्मलाई, एव – नै, अभिरक्षन्तु – रक्षा गर्नुहोस् ।

 

अन्वय—   भवन्तः सर्वे एव अयनेषु सर्वेषु च यथाभागम् अवस्थितं, भीष्मम् एव अभिरक्षन्तु ।

 

भावार्थ—  यसकारण हजुरहरू सबैले आ–आफ्ना स्थानमा दृढतापूर्वक रहेर सर्वप्रथम पितामह भीष्मलाई नै चारैतिरबाट रक्षा गनुहोस् ।

 

 

तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ।।१२।।

 

शब्दार्थ—  तस्य – उसको, सञ्जनयन् – उत्पन्न गर्दैै, हर्षं – हर्ष, कुरुवृद्धः – कौवरहरूमा वृद्ध, पितामहः – भीष्म पितामहले, सिंहनादं – सिंहले जस्तै, विनद्य – गर्जना गर्दै, उच्चैः – जोरसँग, शङ्खं – शङ्ख, दध्मौ – बजाए ।

 

अन्वय—  तस्य हर्षं सञ्जनयन् कुरुवृद्धः प्रतापवान् पितामहः सिंहनादं विनद्य उच्चैः शङ्खं दध्मौ ।

 

भावार्थ—  दुर्योधनको मनमा हर्ष उत्पन्न गराउँदै कुरुवृद्ध, महाप्रतापी भीष्म पितामहले सिंहको गर्जना जस्तै उच्च स्वरमा शङ्ख बजाए ।

 

 

 

 

श्लोक १३-१८ (यहाँ क्लिक गर्नुहोस्)