अध्याय १ (श्लोक १३-१८)

श्रीमद्भगवद्गीता

अथ प्रथमोऽध्यायः

 

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।

सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ।।१३।।

 

शब्दार्थ— ततः – त्यसपछि, शङ्खाः – शङ्खहरू, च – र, भेर्यः – भेरीहरू (नगाडा), च – तथा, पणव–आनक–गोमुखाः – ढोल, मृदङ्ग र नरसिंगा, सहसा – एकै साथ, एव – नै, अभ्यहन्यन्त – बजे । सः – त्यो, शब्दः – आवाज, तुमुलः – बडो डरलाग्दो, अभवत् – भयो ।

 

अन्वय— ततः शङ्खाः च भेयर्ः च पणव–आनक–गोमुखाः च सहसा एव अभ्यहन्यन्त, सः शब्दः तुमुलः अभवत् ।

 

भावार्थ— त्यसपछि शङ्ख, भेरी, ढोल, मृदङ्ग र नरसिङ्गा आदि बाजाहरू अचानक एकैसाथ बजे, जसको आवाज अत्यन्त डरलाग्दो थियो ।

 

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।

माधवः पाण्डवाश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ।।१४।।

 

शब्दार्थ—   ततः – त्यसपछि, श्वेतैः – सेता, हयैः – घोडाहरूद्वारा, युक्ते – युक्त, महति – महान्, स्यन्दने – रथमा, स्थितौ – बसेका, माधवः – श्रीकृष्ण, च – र, पाण्डवः – पाण्डुपुत्र (अर्जुन) ले, एव – पनि, दिव्यौ – दिव्य, शङ्खौ – शङ्खहरू, प्रदध्मतुः – जोडसँग बजाए ।

 

अन्वय— ततः श्वेतैः हयैः युक्ते महति स्यन्दने स्थितौ माधवः पाण्डवः च एव दिव्यौ शङ्खौ प्रदध्मतुः ।

 

भावार्थ— त्यसपछि सेता घोडाहरूद्वारा सजिएको महान् रथमा बसेका भगवान् श्रीकृष्ण र पाण्डुपुत्र अर्जुनले पनि आआफ्ना दिव्य शङ्खहरू जोडसँग बजाए ।

 

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।

पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ।।१५।।

 

शब्दार्थ— पाञ्चजन्यम् – पाञ्चजन्य, हृषीकेशः – हृषीकेशले, देवदत्तम् – देवदत्त, धनञ्जयः – धनञ्जयले, पौण्ड्रम् – पौण्ड्र, दध्मौ – बजाए, महाशङ्खम् – महाशङ्ख, भीमकर्मा – ठूलो काम गर्ने, वृकोदरः – वृकोदरले ।

 

अन्वय— हृषीकेशः पाञ्चजन्यं, धनञ्जयः देवदत्तं, भीमकर्मा वृकोदरः पौण्ड्रं महाशङ्खं दध्मौ ।

 

भावार्थ— हृषीकेशले अर्थात् भगवान् श्रीकृष्णले पाञ्चजन्य नामक शङ्ख, धनञ्जयले अर्थात् अर्जुनले देवदत्त नामक शङ्ख अनि ठूलठूला काम गर्न सक्ने वृकोदरले अर्थात् भीमसेनले पौण्ड्र नाम गरेको विशाल शङ्ख बजाए ।

 

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।

नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ।।१६।।

 

शब्दार्थ— अनन्तविजयम् – अनन्तविजय, राजा – राजा, कुन्तीपुत्रो – कुन्तीका पुत्र, युधिष्ठिरः – युधिष्ठिरले, नकुलः – नकुलले, सहदेवः – सहदेवे, च – पनि, सुघेषम् – सुघोष, णिपुष्पकम् – मणिपुष्पक ।

 

अन्वय— कुन्तीपुत्रः राजा युधिष्ठिरः अनन्तविजयं, नकुलः सुघेषं, सहदेवः णिपुष्पकं च (दध्मौ) ।

 

भावार्थ— कुन्तीपुत्र राजा युधिष्ठिरले अनन्तविजय नामक, नकुलले सुघोष नामक र सहदेवले मणिपुष्पक नामक शङ्ख बजाए ।

 

 

काश्यश्च परमेष्वासः शिखण्डी च महारथः ।

धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ।।१७।।

 

ब्दार्थ— काश्यः – काशिराज, च – र, परमेष्वासः – श्रेष्ठ धनु भएका, शिखण्डी – शिखण्डी, च – तथा, महारथः – महारथी, धृष्टद्युम्नः – धृष्टद्युम्न, विराटः – विराट, च – र, सात्यकिः – सात्यकि, च – र, अपराजितः – अजेय ।

 

अन्वय— काश्यः, परमेष्वासः (परम+इषु+आसः) शिखण्डी च, महारथः धृष्टद्युम्नः च, विराटः च, अपराजितः सात्यकिः च ।

 

भावार्थ— (यसरी नै) काशिराज, श्रेष्ठ धनु भएका शिखण्डी, महारथी धृष्टद्युम्न, राजा विराट र अजेय सात्यकिले पनि (आ–आफ्ना शङ्ख बजाए) ।

 

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।

सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक् पृथक् ।।१८।।

 

शब्दार्थ— द्रुपदः – राजा द्रुपद,  द्रौपदेयाः – द्रौपदीका पाँचै पुत्र, च – र, सर्वशः – सबैतिरबाट, पृथिवीपते – हे राजन्, सौभद्रः – सुभद्रापुत्र, च – पनि, महाबाहुः – लामालामा हात भएका, शङ्खान् – शङ्ख, दध्मुः – बजाए, पृथक् पृथक – अलग अलग ।

 

अन्वय— पृथिवीपते ! द्रुपदः, द्रौपदेयाः च महाबाहुः सौभद्रः च सर्वशः पृथक् पृथक् शङ्खान् दध्मुः ।

 

भावार्थ— हे महाराज ! यसरी नै राजा द्रुपद, द्रौपदीका पाँचै पुत्र र लामालामा हात भएका सुभद्रापुत्र अभिमन्युले पनि सबैतिरबाट आ–आफ्ना शङ्ख बजाए ।

 

 

श्लोक १९-२५ (यहाँ क्लिक गर्नुहोस्)